A 419-34 Muhūrtacintāmaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 419/34
Title: Muhūrtacintāmaṇi
Dimensions: 24.6 x 11.3 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/580
Remarks:
Reel No. A 419-34 Inventory No. 44515
Title Muhūrttacintāmaṇi
Author Śrīrāmadaivajña, Śrīkṛṣṇadaivajña
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing fols.22v–23r
Size 24.6 x 11.3 cm
Folios 27
Lines per Folio 10
Foliation figures in the upper left-hand margin and in the lower right-hand margin of the verso, marginal title muhūrttaci in the upper left hand margin of the first folio only
Place of Deposit NAK
Accession No. 5/580
Manuscript Features
On the exp. three is written śrīkṛṣṇadaivajñakṛtaḥ muhūrttaciṃtāmaṇīḥ
MS contains the chapter one to beginning of the chapter six.
Excerpts
Beginning
śrīgaṇeśaṃ bhaje ||
athaikadantaṃ harijīvanaṃ ca
śrīnīlakaṃṭhaṃ pitaraṃ ca natvā
karomi kaṃṭhābharaṇāya yogyaṃ
muhū(2)rttaciṃtāmaṇim apy anarghyaṃ 1
vratena bālo dvijapuṃgavasya
maṇiśraśāṇotkaṭagharṣaṇena |
karṣaṃ sa(3)māpnoti tathaiva kāvyaṃ
pa[[ro]]tthasaṃskāravaśena śuuddhiṃ 2
ato yam udyogabharo sti jātaḥ
śrīkṛṣṇanāmnaḥ prathi(4)tānvayasya
tad atra sujñāḥ kramasaṃskṛtaṃ taṃ
mātsaryam utsārya vilokayaṃtu 3 (fol. 1v1–4)
End
pṛthvīṃ varāham abhipūjya kuje viśuddha-
rikte tithau vrajati paṃ(10)camāsi bālaṃ
badhvā śubhe hni kaṭisūtram atha dhruvendu-
jyeṣṭharkṣamitralaghubhair upaveśayet kau (fol. 28v9–10)
«Sub-colophon:»
śrīrāmadaivajñakṛte muhūrttaciṃtāmaṇau(4) daivavidāṃ manojñe śrīkṛṣṇanāmnā parisaṃskṛte bhūd bhū(5)to marīcigrahaṇe carākhyāḥ iti śrīmuhūrttaciṃ(6)tāmaṇau goca(7)ramarīciḥ paṃcamaḥ (fol. 26v3–7)
Microfilm Details
Reel No. A 419/34
Date of Filming 07-08-1972
Exposures 32
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3, two exposures of fols 19v–20r
Catalogued by JU/MS
Date 08-06-2006
Bibliography