A 419-34 Muhūrtacintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 419/34
Title: Muhūrtacintāmaṇi
Dimensions: 24.6 x 11.3 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/580
Remarks:


Reel No. A 419-34 Inventory No. 44515

Title Muhūrttacintāmaṇi

Author Śrīrāmadaivajña, Śrīkṛṣṇadaivajña

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fols.22v–23r

Size 24.6 x 11.3 cm

Folios 27

Lines per Folio 10

Foliation figures in the upper left-hand margin and in the lower right-hand margin of the verso, marginal title muhūrttaci in the upper left hand margin of the first folio only

Place of Deposit NAK

Accession No. 5/580

Manuscript Features

On the exp. three is written śrīkṛṣṇadaivajñakṛtaḥ muhūrttaciṃtāmaṇīḥ

MS contains the chapter one to beginning of the chapter six.

Excerpts

Beginning

śrīgaṇeśaṃ bhaje ||

athaikadantaṃ harijīvanaṃ ca

śrīnīlakaṃṭhaṃ pitaraṃ ca natvā

karomi kaṃṭhābharaṇāya yogyaṃ

muhū(2)rttaciṃtāmaṇim apy anarghyaṃ 1

vratena bālo dvijapuṃgavasya

maṇiśraśāṇotkaṭagharṣaṇena |

karṣaṃ sa(3)māpnoti tathaiva kāvyaṃ

pa[[ro]]tthasaṃskāravaśena śuuddhiṃ 2

ato yam udyogabharo sti jātaḥ

śrīkṛṣṇanāmnaḥ prathi(4)tānvayasya

tad atra sujñāḥ kramasaṃskṛtaṃ taṃ

mātsaryam utsārya vilokayaṃtu 3 (fol. 1v1–4)

End

pṛthvīṃ varāham abhipūjya kuje viśuddha-

rikte tithau vrajati paṃ(10)camāsi bālaṃ

badhvā śubhe hni kaṭisūtram atha dhruvendu-

jyeṣṭharkṣamitralaghubhair upaveśayet kau (fol. 28v9–10)

«Sub-colophon:»

śrīrāmadaivajñakṛte muhūrttaciṃtāmaṇau(4) daivavidāṃ manojñe śrīkṛṣṇanāmnā parisaṃskṛte bhūd bhū(5)to marīcigrahaṇe carākhyāḥ iti śrīmuhūrttaciṃ(6)tāmaṇau goca(7)ramarīciḥ paṃcamaḥ (fol. 26v3–7)

Microfilm Details

Reel No. A 419/34

Date of Filming 07-08-1972

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3, two exposures of fols 19v–20r

Catalogued by JU/MS

Date 08-06-2006

Bibliography